Sanskrit tools

Sanskrit declension


Declension of नवस्थान navasthāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवस्थानः navasthānaḥ
नवस्थानौ navasthānau
नवस्थानाः navasthānāḥ
Vocative नवस्थान navasthāna
नवस्थानौ navasthānau
नवस्थानाः navasthānāḥ
Accusative नवस्थानम् navasthānam
नवस्थानौ navasthānau
नवस्थानान् navasthānān
Instrumental नवस्थानेन navasthānena
नवस्थानाभ्याम् navasthānābhyām
नवस्थानैः navasthānaiḥ
Dative नवस्थानाय navasthānāya
नवस्थानाभ्याम् navasthānābhyām
नवस्थानेभ्यः navasthānebhyaḥ
Ablative नवस्थानात् navasthānāt
नवस्थानाभ्याम् navasthānābhyām
नवस्थानेभ्यः navasthānebhyaḥ
Genitive नवस्थानस्य navasthānasya
नवस्थानयोः navasthānayoḥ
नवस्थानानाम् navasthānānām
Locative नवस्थाने navasthāne
नवस्थानयोः navasthānayoḥ
नवस्थानेषु navasthāneṣu