Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नवस्थान navasthāna, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवस्थानः navasthānaḥ
नवस्थानौ navasthānau
नवस्थानाः navasthānāḥ
Vocativo नवस्थान navasthāna
नवस्थानौ navasthānau
नवस्थानाः navasthānāḥ
Acusativo नवस्थानम् navasthānam
नवस्थानौ navasthānau
नवस्थानान् navasthānān
Instrumental नवस्थानेन navasthānena
नवस्थानाभ्याम् navasthānābhyām
नवस्थानैः navasthānaiḥ
Dativo नवस्थानाय navasthānāya
नवस्थानाभ्याम् navasthānābhyām
नवस्थानेभ्यः navasthānebhyaḥ
Ablativo नवस्थानात् navasthānāt
नवस्थानाभ्याम् navasthānābhyām
नवस्थानेभ्यः navasthānebhyaḥ
Genitivo नवस्थानस्य navasthānasya
नवस्थानयोः navasthānayoḥ
नवस्थानानाम् navasthānānām
Locativo नवस्थाने navasthāne
नवस्थानयोः navasthānayoḥ
नवस्थानेषु navasthāneṣu