| Singular | Dual | Plural |
Nominativo |
नवस्थानः
navasthānaḥ
|
नवस्थानौ
navasthānau
|
नवस्थानाः
navasthānāḥ
|
Vocativo |
नवस्थान
navasthāna
|
नवस्थानौ
navasthānau
|
नवस्थानाः
navasthānāḥ
|
Acusativo |
नवस्थानम्
navasthānam
|
नवस्थानौ
navasthānau
|
नवस्थानान्
navasthānān
|
Instrumental |
नवस्थानेन
navasthānena
|
नवस्थानाभ्याम्
navasthānābhyām
|
नवस्थानैः
navasthānaiḥ
|
Dativo |
नवस्थानाय
navasthānāya
|
नवस्थानाभ्याम्
navasthānābhyām
|
नवस्थानेभ्यः
navasthānebhyaḥ
|
Ablativo |
नवस्थानात्
navasthānāt
|
नवस्थानाभ्याम्
navasthānābhyām
|
नवस्थानेभ्यः
navasthānebhyaḥ
|
Genitivo |
नवस्थानस्य
navasthānasya
|
नवस्थानयोः
navasthānayoḥ
|
नवस्थानानाम्
navasthānānām
|
Locativo |
नवस्थाने
navasthāne
|
नवस्थानयोः
navasthānayoḥ
|
नवस्थानेषु
navasthāneṣu
|