Sanskrit tools

Sanskrit declension


Declension of नवग्रहचिन्तामणि navagrahacintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहचिन्तामणिः navagrahacintāmaṇiḥ
नवग्रहचिन्तामणी navagrahacintāmaṇī
नवग्रहचिन्तामणयः navagrahacintāmaṇayaḥ
Vocative नवग्रहचिन्तामणे navagrahacintāmaṇe
नवग्रहचिन्तामणी navagrahacintāmaṇī
नवग्रहचिन्तामणयः navagrahacintāmaṇayaḥ
Accusative नवग्रहचिन्तामणिम् navagrahacintāmaṇim
नवग्रहचिन्तामणी navagrahacintāmaṇī
नवग्रहचिन्तामणीन् navagrahacintāmaṇīn
Instrumental नवग्रहचिन्तामणिना navagrahacintāmaṇinā
नवग्रहचिन्तामणिभ्याम् navagrahacintāmaṇibhyām
नवग्रहचिन्तामणिभिः navagrahacintāmaṇibhiḥ
Dative नवग्रहचिन्तामणये navagrahacintāmaṇaye
नवग्रहचिन्तामणिभ्याम् navagrahacintāmaṇibhyām
नवग्रहचिन्तामणिभ्यः navagrahacintāmaṇibhyaḥ
Ablative नवग्रहचिन्तामणेः navagrahacintāmaṇeḥ
नवग्रहचिन्तामणिभ्याम् navagrahacintāmaṇibhyām
नवग्रहचिन्तामणिभ्यः navagrahacintāmaṇibhyaḥ
Genitive नवग्रहचिन्तामणेः navagrahacintāmaṇeḥ
नवग्रहचिन्तामण्योः navagrahacintāmaṇyoḥ
नवग्रहचिन्तामणीनाम् navagrahacintāmaṇīnām
Locative नवग्रहचिन्तामणौ navagrahacintāmaṇau
नवग्रहचिन्तामण्योः navagrahacintāmaṇyoḥ
नवग्रहचिन्तामणिषु navagrahacintāmaṇiṣu