| Singular | Dual | Plural |
| Nominative |
नवग्रहचिन्तामणिः
navagrahacintāmaṇiḥ
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणयः
navagrahacintāmaṇayaḥ
|
| Vocative |
नवग्रहचिन्तामणे
navagrahacintāmaṇe
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणयः
navagrahacintāmaṇayaḥ
|
| Accusative |
नवग्रहचिन्तामणिम्
navagrahacintāmaṇim
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणीन्
navagrahacintāmaṇīn
|
| Instrumental |
नवग्रहचिन्तामणिना
navagrahacintāmaṇinā
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभिः
navagrahacintāmaṇibhiḥ
|
| Dative |
नवग्रहचिन्तामणये
navagrahacintāmaṇaye
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभ्यः
navagrahacintāmaṇibhyaḥ
|
| Ablative |
नवग्रहचिन्तामणेः
navagrahacintāmaṇeḥ
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभ्यः
navagrahacintāmaṇibhyaḥ
|
| Genitive |
नवग्रहचिन्तामणेः
navagrahacintāmaṇeḥ
|
नवग्रहचिन्तामण्योः
navagrahacintāmaṇyoḥ
|
नवग्रहचिन्तामणीनाम्
navagrahacintāmaṇīnām
|
| Locative |
नवग्रहचिन्तामणौ
navagrahacintāmaṇau
|
नवग्रहचिन्तामण्योः
navagrahacintāmaṇyoḥ
|
नवग्रहचिन्तामणिषु
navagrahacintāmaṇiṣu
|