| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
नवग्रहचिन्तामणिः
navagrahacintāmaṇiḥ
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणयः
navagrahacintāmaṇayaḥ
|
| Megszólító eset |
नवग्रहचिन्तामणे
navagrahacintāmaṇe
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणयः
navagrahacintāmaṇayaḥ
|
| Tárgyeset |
नवग्रहचिन्तामणिम्
navagrahacintāmaṇim
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणीन्
navagrahacintāmaṇīn
|
| Eszközhatározó eset |
नवग्रहचिन्तामणिना
navagrahacintāmaṇinā
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभिः
navagrahacintāmaṇibhiḥ
|
| Részeshatározó eset |
नवग्रहचिन्तामणये
navagrahacintāmaṇaye
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभ्यः
navagrahacintāmaṇibhyaḥ
|
| Ablatív eset |
नवग्रहचिन्तामणेः
navagrahacintāmaṇeḥ
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभ्यः
navagrahacintāmaṇibhyaḥ
|
| Birtokos eset |
नवग्रहचिन्तामणेः
navagrahacintāmaṇeḥ
|
नवग्रहचिन्तामण्योः
navagrahacintāmaṇyoḥ
|
नवग्रहचिन्तामणीनाम्
navagrahacintāmaṇīnām
|
| Helyhatározói eset |
नवग्रहचिन्तामणौ
navagrahacintāmaṇau
|
नवग्रहचिन्तामण्योः
navagrahacintāmaṇyoḥ
|
नवग्रहचिन्तामणिषु
navagrahacintāmaṇiṣu
|