| Singular | Dual | Plural |
Nominativo |
नवग्रहचिन्तामणिः
navagrahacintāmaṇiḥ
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणयः
navagrahacintāmaṇayaḥ
|
Vocativo |
नवग्रहचिन्तामणे
navagrahacintāmaṇe
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणयः
navagrahacintāmaṇayaḥ
|
Acusativo |
नवग्रहचिन्तामणिम्
navagrahacintāmaṇim
|
नवग्रहचिन्तामणी
navagrahacintāmaṇī
|
नवग्रहचिन्तामणीन्
navagrahacintāmaṇīn
|
Instrumental |
नवग्रहचिन्तामणिना
navagrahacintāmaṇinā
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभिः
navagrahacintāmaṇibhiḥ
|
Dativo |
नवग्रहचिन्तामणये
navagrahacintāmaṇaye
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभ्यः
navagrahacintāmaṇibhyaḥ
|
Ablativo |
नवग्रहचिन्तामणेः
navagrahacintāmaṇeḥ
|
नवग्रहचिन्तामणिभ्याम्
navagrahacintāmaṇibhyām
|
नवग्रहचिन्तामणिभ्यः
navagrahacintāmaṇibhyaḥ
|
Genitivo |
नवग्रहचिन्तामणेः
navagrahacintāmaṇeḥ
|
नवग्रहचिन्तामण्योः
navagrahacintāmaṇyoḥ
|
नवग्रहचिन्तामणीनाम्
navagrahacintāmaṇīnām
|
Locativo |
नवग्रहचिन्तामणौ
navagrahacintāmaṇau
|
नवग्रहचिन्तामण्योः
navagrahacintāmaṇyoḥ
|
नवग्रहचिन्तामणिषु
navagrahacintāmaṇiṣu
|