Sanskrit tools

Sanskrit declension


Declension of नवतत्त्वबोध navatattvabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतत्त्वबोधः navatattvabodhaḥ
नवतत्त्वबोधौ navatattvabodhau
नवतत्त्वबोधाः navatattvabodhāḥ
Vocative नवतत्त्वबोध navatattvabodha
नवतत्त्वबोधौ navatattvabodhau
नवतत्त्वबोधाः navatattvabodhāḥ
Accusative नवतत्त्वबोधम् navatattvabodham
नवतत्त्वबोधौ navatattvabodhau
नवतत्त्वबोधान् navatattvabodhān
Instrumental नवतत्त्वबोधेन navatattvabodhena
नवतत्त्वबोधाभ्याम् navatattvabodhābhyām
नवतत्त्वबोधैः navatattvabodhaiḥ
Dative नवतत्त्वबोधाय navatattvabodhāya
नवतत्त्वबोधाभ्याम् navatattvabodhābhyām
नवतत्त्वबोधेभ्यः navatattvabodhebhyaḥ
Ablative नवतत्त्वबोधात् navatattvabodhāt
नवतत्त्वबोधाभ्याम् navatattvabodhābhyām
नवतत्त्वबोधेभ्यः navatattvabodhebhyaḥ
Genitive नवतत्त्वबोधस्य navatattvabodhasya
नवतत्त्वबोधयोः navatattvabodhayoḥ
नवतत्त्वबोधानाम् navatattvabodhānām
Locative नवतत्त्वबोधे navatattvabodhe
नवतत्त्वबोधयोः navatattvabodhayoḥ
नवतत्त्वबोधेषु navatattvabodheṣu