| Singular | Dual | Plural |
Nominative |
नवतत्त्वबोधः
navatattvabodhaḥ
|
नवतत्त्वबोधौ
navatattvabodhau
|
नवतत्त्वबोधाः
navatattvabodhāḥ
|
Vocative |
नवतत्त्वबोध
navatattvabodha
|
नवतत्त्वबोधौ
navatattvabodhau
|
नवतत्त्वबोधाः
navatattvabodhāḥ
|
Accusative |
नवतत्त्वबोधम्
navatattvabodham
|
नवतत्त्वबोधौ
navatattvabodhau
|
नवतत्त्वबोधान्
navatattvabodhān
|
Instrumental |
नवतत्त्वबोधेन
navatattvabodhena
|
नवतत्त्वबोधाभ्याम्
navatattvabodhābhyām
|
नवतत्त्वबोधैः
navatattvabodhaiḥ
|
Dative |
नवतत्त्वबोधाय
navatattvabodhāya
|
नवतत्त्वबोधाभ्याम्
navatattvabodhābhyām
|
नवतत्त्वबोधेभ्यः
navatattvabodhebhyaḥ
|
Ablative |
नवतत्त्वबोधात्
navatattvabodhāt
|
नवतत्त्वबोधाभ्याम्
navatattvabodhābhyām
|
नवतत्त्वबोधेभ्यः
navatattvabodhebhyaḥ
|
Genitive |
नवतत्त्वबोधस्य
navatattvabodhasya
|
नवतत्त्वबोधयोः
navatattvabodhayoḥ
|
नवतत्त्वबोधानाम्
navatattvabodhānām
|
Locative |
नवतत्त्वबोधे
navatattvabodhe
|
नवतत्त्वबोधयोः
navatattvabodhayoḥ
|
नवतत्त्वबोधेषु
navatattvabodheṣu
|