| Singular | Dual | Plural |
Nominativo |
नवतत्त्वबोधः
navatattvabodhaḥ
|
नवतत्त्वबोधौ
navatattvabodhau
|
नवतत्त्वबोधाः
navatattvabodhāḥ
|
Vocativo |
नवतत्त्वबोध
navatattvabodha
|
नवतत्त्वबोधौ
navatattvabodhau
|
नवतत्त्वबोधाः
navatattvabodhāḥ
|
Acusativo |
नवतत्त्वबोधम्
navatattvabodham
|
नवतत्त्वबोधौ
navatattvabodhau
|
नवतत्त्वबोधान्
navatattvabodhān
|
Instrumental |
नवतत्त्वबोधेन
navatattvabodhena
|
नवतत्त्वबोधाभ्याम्
navatattvabodhābhyām
|
नवतत्त्वबोधैः
navatattvabodhaiḥ
|
Dativo |
नवतत्त्वबोधाय
navatattvabodhāya
|
नवतत्त्वबोधाभ्याम्
navatattvabodhābhyām
|
नवतत्त्वबोधेभ्यः
navatattvabodhebhyaḥ
|
Ablativo |
नवतत्त्वबोधात्
navatattvabodhāt
|
नवतत्त्वबोधाभ्याम्
navatattvabodhābhyām
|
नवतत्त्वबोधेभ्यः
navatattvabodhebhyaḥ
|
Genitivo |
नवतत्त्वबोधस्य
navatattvabodhasya
|
नवतत्त्वबोधयोः
navatattvabodhayoḥ
|
नवतत्त्वबोधानाम्
navatattvabodhānām
|
Locativo |
नवतत्त्वबोधे
navatattvabodhe
|
नवतत्त्वबोधयोः
navatattvabodhayoḥ
|
नवतत्त्वबोधेषु
navatattvabodheṣu
|