Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतत्त्वबोध navatattvabodha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवतत्त्वबोधः navatattvabodhaḥ
नवतत्त्वबोधौ navatattvabodhau
नवतत्त्वबोधाः navatattvabodhāḥ
Vocativo नवतत्त्वबोध navatattvabodha
नवतत्त्वबोधौ navatattvabodhau
नवतत्त्वबोधाः navatattvabodhāḥ
Acusativo नवतत्त्वबोधम् navatattvabodham
नवतत्त्वबोधौ navatattvabodhau
नवतत्त्वबोधान् navatattvabodhān
Instrumental नवतत्त्वबोधेन navatattvabodhena
नवतत्त्वबोधाभ्याम् navatattvabodhābhyām
नवतत्त्वबोधैः navatattvabodhaiḥ
Dativo नवतत्त्वबोधाय navatattvabodhāya
नवतत्त्वबोधाभ्याम् navatattvabodhābhyām
नवतत्त्वबोधेभ्यः navatattvabodhebhyaḥ
Ablativo नवतत्त्वबोधात् navatattvabodhāt
नवतत्त्वबोधाभ्याम् navatattvabodhābhyām
नवतत्त्वबोधेभ्यः navatattvabodhebhyaḥ
Genitivo नवतत्त्वबोधस्य navatattvabodhasya
नवतत्त्वबोधयोः navatattvabodhayoḥ
नवतत्त्वबोधानाम् navatattvabodhānām
Locativo नवतत्त्वबोधे navatattvabodhe
नवतत्त्वबोधयोः navatattvabodhayoḥ
नवतत्त्वबोधेषु navatattvabodheṣu