Sanskrit tools

Sanskrit declension


Declension of नवपञ्चाशी navapañcāśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवपञ्चाशी navapañcāśī
नवपञ्चाश्यौ navapañcāśyau
नवपञ्चाश्यः navapañcāśyaḥ
Vocative नवपञ्चाशि navapañcāśi
नवपञ्चाश्यौ navapañcāśyau
नवपञ्चाश्यः navapañcāśyaḥ
Accusative नवपञ्चाशीम् navapañcāśīm
नवपञ्चाश्यौ navapañcāśyau
नवपञ्चाशीः navapañcāśīḥ
Instrumental नवपञ्चाश्या navapañcāśyā
नवपञ्चाशीभ्याम् navapañcāśībhyām
नवपञ्चाशीभिः navapañcāśībhiḥ
Dative नवपञ्चाश्यै navapañcāśyai
नवपञ्चाशीभ्याम् navapañcāśībhyām
नवपञ्चाशीभ्यः navapañcāśībhyaḥ
Ablative नवपञ्चाश्याः navapañcāśyāḥ
नवपञ्चाशीभ्याम् navapañcāśībhyām
नवपञ्चाशीभ्यः navapañcāśībhyaḥ
Genitive नवपञ्चाश्याः navapañcāśyāḥ
नवपञ्चाश्योः navapañcāśyoḥ
नवपञ्चाशीनाम् navapañcāśīnām
Locative नवपञ्चाश्याम् navapañcāśyām
नवपञ्चाश्योः navapañcāśyoḥ
नवपञ्चाशीषु navapañcāśīṣu