| Singular | Dual | Plural |
| Nominativo |
नवपञ्चाशी
navapañcāśī
|
नवपञ्चाश्यौ
navapañcāśyau
|
नवपञ्चाश्यः
navapañcāśyaḥ
|
| Vocativo |
नवपञ्चाशि
navapañcāśi
|
नवपञ्चाश्यौ
navapañcāśyau
|
नवपञ्चाश्यः
navapañcāśyaḥ
|
| Acusativo |
नवपञ्चाशीम्
navapañcāśīm
|
नवपञ्चाश्यौ
navapañcāśyau
|
नवपञ्चाशीः
navapañcāśīḥ
|
| Instrumental |
नवपञ्चाश्या
navapañcāśyā
|
नवपञ्चाशीभ्याम्
navapañcāśībhyām
|
नवपञ्चाशीभिः
navapañcāśībhiḥ
|
| Dativo |
नवपञ्चाश्यै
navapañcāśyai
|
नवपञ्चाशीभ्याम्
navapañcāśībhyām
|
नवपञ्चाशीभ्यः
navapañcāśībhyaḥ
|
| Ablativo |
नवपञ्चाश्याः
navapañcāśyāḥ
|
नवपञ्चाशीभ्याम्
navapañcāśībhyām
|
नवपञ्चाशीभ्यः
navapañcāśībhyaḥ
|
| Genitivo |
नवपञ्चाश्याः
navapañcāśyāḥ
|
नवपञ्चाश्योः
navapañcāśyoḥ
|
नवपञ्चाशीनाम्
navapañcāśīnām
|
| Locativo |
नवपञ्चाश्याम्
navapañcāśyām
|
नवपञ्चाश्योः
navapañcāśyoḥ
|
नवपञ्चाशीषु
navapañcāśīṣu
|