Sanskrit tools

Sanskrit declension


Declension of नवाह्निकभाष्य navāhnikabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाह्निकभाष्यम् navāhnikabhāṣyam
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Vocative नवाह्निकभाष्य navāhnikabhāṣya
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Accusative नवाह्निकभाष्यम् navāhnikabhāṣyam
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Instrumental नवाह्निकभाष्येण navāhnikabhāṣyeṇa
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्यैः navāhnikabhāṣyaiḥ
Dative नवाह्निकभाष्याय navāhnikabhāṣyāya
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्येभ्यः navāhnikabhāṣyebhyaḥ
Ablative नवाह्निकभाष्यात् navāhnikabhāṣyāt
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्येभ्यः navāhnikabhāṣyebhyaḥ
Genitive नवाह्निकभाष्यस्य navāhnikabhāṣyasya
नवाह्निकभाष्ययोः navāhnikabhāṣyayoḥ
नवाह्निकभाष्याणाम् navāhnikabhāṣyāṇām
Locative नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्ययोः navāhnikabhāṣyayoḥ
नवाह्निकभाष्येषु navāhnikabhāṣyeṣu