Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: नवाह्निकभाष्य navāhnikabhāṣya, n.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset नवाह्निकभाष्यम् navāhnikabhāṣyam
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Megszólító eset नवाह्निकभाष्य navāhnikabhāṣya
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Tárgyeset नवाह्निकभाष्यम् navāhnikabhāṣyam
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Eszközhatározó eset नवाह्निकभाष्येण navāhnikabhāṣyeṇa
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्यैः navāhnikabhāṣyaiḥ
Részeshatározó eset नवाह्निकभाष्याय navāhnikabhāṣyāya
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्येभ्यः navāhnikabhāṣyebhyaḥ
Ablatív eset नवाह्निकभाष्यात् navāhnikabhāṣyāt
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्येभ्यः navāhnikabhāṣyebhyaḥ
Birtokos eset नवाह्निकभाष्यस्य navāhnikabhāṣyasya
नवाह्निकभाष्ययोः navāhnikabhāṣyayoḥ
नवाह्निकभाष्याणाम् navāhnikabhāṣyāṇām
Helyhatározói eset नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्ययोः navāhnikabhāṣyayoḥ
नवाह्निकभाष्येषु navāhnikabhāṣyeṣu