Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवाह्निकभाष्य navāhnikabhāṣya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवाह्निकभाष्यम् navāhnikabhāṣyam
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Vocativo नवाह्निकभाष्य navāhnikabhāṣya
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Acusativo नवाह्निकभाष्यम् navāhnikabhāṣyam
नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्याणि navāhnikabhāṣyāṇi
Instrumental नवाह्निकभाष्येण navāhnikabhāṣyeṇa
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्यैः navāhnikabhāṣyaiḥ
Dativo नवाह्निकभाष्याय navāhnikabhāṣyāya
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्येभ्यः navāhnikabhāṣyebhyaḥ
Ablativo नवाह्निकभाष्यात् navāhnikabhāṣyāt
नवाह्निकभाष्याभ्याम् navāhnikabhāṣyābhyām
नवाह्निकभाष्येभ्यः navāhnikabhāṣyebhyaḥ
Genitivo नवाह्निकभाष्यस्य navāhnikabhāṣyasya
नवाह्निकभाष्ययोः navāhnikabhāṣyayoḥ
नवाह्निकभाष्याणाम् navāhnikabhāṣyāṇām
Locativo नवाह्निकभाष्ये navāhnikabhāṣye
नवाह्निकभाष्ययोः navāhnikabhāṣyayoḥ
नवाह्निकभाष्येषु navāhnikabhāṣyeṣu