| Singular | Dual | Plural |
Nominativo |
नवाह्निकभाष्यम्
navāhnikabhāṣyam
|
नवाह्निकभाष्ये
navāhnikabhāṣye
|
नवाह्निकभाष्याणि
navāhnikabhāṣyāṇi
|
Vocativo |
नवाह्निकभाष्य
navāhnikabhāṣya
|
नवाह्निकभाष्ये
navāhnikabhāṣye
|
नवाह्निकभाष्याणि
navāhnikabhāṣyāṇi
|
Acusativo |
नवाह्निकभाष्यम्
navāhnikabhāṣyam
|
नवाह्निकभाष्ये
navāhnikabhāṣye
|
नवाह्निकभाष्याणि
navāhnikabhāṣyāṇi
|
Instrumental |
नवाह्निकभाष्येण
navāhnikabhāṣyeṇa
|
नवाह्निकभाष्याभ्याम्
navāhnikabhāṣyābhyām
|
नवाह्निकभाष्यैः
navāhnikabhāṣyaiḥ
|
Dativo |
नवाह्निकभाष्याय
navāhnikabhāṣyāya
|
नवाह्निकभाष्याभ्याम्
navāhnikabhāṣyābhyām
|
नवाह्निकभाष्येभ्यः
navāhnikabhāṣyebhyaḥ
|
Ablativo |
नवाह्निकभाष्यात्
navāhnikabhāṣyāt
|
नवाह्निकभाष्याभ्याम्
navāhnikabhāṣyābhyām
|
नवाह्निकभाष्येभ्यः
navāhnikabhāṣyebhyaḥ
|
Genitivo |
नवाह्निकभाष्यस्य
navāhnikabhāṣyasya
|
नवाह्निकभाष्ययोः
navāhnikabhāṣyayoḥ
|
नवाह्निकभाष्याणाम्
navāhnikabhāṣyāṇām
|
Locativo |
नवाह्निकभाष्ये
navāhnikabhāṣye
|
नवाह्निकभाष्ययोः
navāhnikabhāṣyayoḥ
|
नवाह्निकभाष्येषु
navāhnikabhāṣyeṣu
|