Sanskrit tools

Sanskrit declension


Declension of नादिक nādika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादिकः nādikaḥ
नादिकौ nādikau
नादिकाः nādikāḥ
Vocative नादिक nādika
नादिकौ nādikau
नादिकाः nādikāḥ
Accusative नादिकम् nādikam
नादिकौ nādikau
नादिकान् nādikān
Instrumental नादिकेन nādikena
नादिकाभ्याम् nādikābhyām
नादिकैः nādikaiḥ
Dative नादिकाय nādikāya
नादिकाभ्याम् nādikābhyām
नादिकेभ्यः nādikebhyaḥ
Ablative नादिकात् nādikāt
नादिकाभ्याम् nādikābhyām
नादिकेभ्यः nādikebhyaḥ
Genitive नादिकस्य nādikasya
नादिकयोः nādikayoḥ
नादिकानाम् nādikānām
Locative नादिके nādike
नादिकयोः nādikayoḥ
नादिकेषु nādikeṣu