Singular | Dual | Plural | |
Nominative |
नादिकः
nādikaḥ |
नादिकौ
nādikau |
नादिकाः
nādikāḥ |
Vocative |
नादिक
nādika |
नादिकौ
nādikau |
नादिकाः
nādikāḥ |
Accusative |
नादिकम्
nādikam |
नादिकौ
nādikau |
नादिकान्
nādikān |
Instrumental |
नादिकेन
nādikena |
नादिकाभ्याम्
nādikābhyām |
नादिकैः
nādikaiḥ |
Dative |
नादिकाय
nādikāya |
नादिकाभ्याम्
nādikābhyām |
नादिकेभ्यः
nādikebhyaḥ |
Ablative |
नादिकात्
nādikāt |
नादिकाभ्याम्
nādikābhyām |
नादिकेभ्यः
nādikebhyaḥ |
Genitive |
नादिकस्य
nādikasya |
नादिकयोः
nādikayoḥ |
नादिकानाम्
nādikānām |
Locative |
नादिके
nādike |
नादिकयोः
nādikayoḥ |
नादिकेषु
nādikeṣu |