Herramientas de sánscrito

Declinación del sánscrito


Declinación de नादिक nādika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नादिकः nādikaḥ
नादिकौ nādikau
नादिकाः nādikāḥ
Vocativo नादिक nādika
नादिकौ nādikau
नादिकाः nādikāḥ
Acusativo नादिकम् nādikam
नादिकौ nādikau
नादिकान् nādikān
Instrumental नादिकेन nādikena
नादिकाभ्याम् nādikābhyām
नादिकैः nādikaiḥ
Dativo नादिकाय nādikāya
नादिकाभ्याम् nādikābhyām
नादिकेभ्यः nādikebhyaḥ
Ablativo नादिकात् nādikāt
नादिकाभ्याम् nādikābhyām
नादिकेभ्यः nādikebhyaḥ
Genitivo नादिकस्य nādikasya
नादिकयोः nādikayoḥ
नादिकानाम् nādikānām
Locativo नादिके nādike
नादिकयोः nādikayoḥ
नादिकेषु nādikeṣu