Singular | Dual | Plural | |
Nominativo |
नादिकः
nādikaḥ |
नादिकौ
nādikau |
नादिकाः
nādikāḥ |
Vocativo |
नादिक
nādika |
नादिकौ
nādikau |
नादिकाः
nādikāḥ |
Acusativo |
नादिकम्
nādikam |
नादिकौ
nādikau |
नादिकान्
nādikān |
Instrumental |
नादिकेन
nādikena |
नादिकाभ्याम्
nādikābhyām |
नादिकैः
nādikaiḥ |
Dativo |
नादिकाय
nādikāya |
नादिकाभ्याम्
nādikābhyām |
नादिकेभ्यः
nādikebhyaḥ |
Ablativo |
नादिकात्
nādikāt |
नादिकाभ्याम्
nādikābhyām |
नादिकेभ्यः
nādikebhyaḥ |
Genitivo |
नादिकस्य
nādikasya |
नादिकयोः
nādikayoḥ |
नादिकानाम्
nādikānām |
Locativo |
नादिके
nādike |
नादिकयोः
nādikayoḥ |
नादिकेषु
nādikeṣu |