| Singular | Dual | Plural |
Nominative |
नानामन्त्रौघसिद्धिमती
nānāmantraughasiddhimatī
|
नानामन्त्रौघसिद्धिमत्यौ
nānāmantraughasiddhimatyau
|
नानामन्त्रौघसिद्धिमत्यः
nānāmantraughasiddhimatyaḥ
|
Vocative |
नानामन्त्रौघसिद्धिमति
nānāmantraughasiddhimati
|
नानामन्त्रौघसिद्धिमत्यौ
nānāmantraughasiddhimatyau
|
नानामन्त्रौघसिद्धिमत्यः
nānāmantraughasiddhimatyaḥ
|
Accusative |
नानामन्त्रौघसिद्धिमतीम्
nānāmantraughasiddhimatīm
|
नानामन्त्रौघसिद्धिमत्यौ
nānāmantraughasiddhimatyau
|
नानामन्त्रौघसिद्धिमतीः
nānāmantraughasiddhimatīḥ
|
Instrumental |
नानामन्त्रौघसिद्धिमत्या
nānāmantraughasiddhimatyā
|
नानामन्त्रौघसिद्धिमतीभ्याम्
nānāmantraughasiddhimatībhyām
|
नानामन्त्रौघसिद्धिमतीभिः
nānāmantraughasiddhimatībhiḥ
|
Dative |
नानामन्त्रौघसिद्धिमत्यै
nānāmantraughasiddhimatyai
|
नानामन्त्रौघसिद्धिमतीभ्याम्
nānāmantraughasiddhimatībhyām
|
नानामन्त्रौघसिद्धिमतीभ्यः
nānāmantraughasiddhimatībhyaḥ
|
Ablative |
नानामन्त्रौघसिद्धिमत्याः
nānāmantraughasiddhimatyāḥ
|
नानामन्त्रौघसिद्धिमतीभ्याम्
nānāmantraughasiddhimatībhyām
|
नानामन्त्रौघसिद्धिमतीभ्यः
nānāmantraughasiddhimatībhyaḥ
|
Genitive |
नानामन्त्रौघसिद्धिमत्याः
nānāmantraughasiddhimatyāḥ
|
नानामन्त्रौघसिद्धिमत्योः
nānāmantraughasiddhimatyoḥ
|
नानामन्त्रौघसिद्धिमतीनाम्
nānāmantraughasiddhimatīnām
|
Locative |
नानामन्त्रौघसिद्धिमत्याम्
nānāmantraughasiddhimatyām
|
नानामन्त्रौघसिद्धिमत्योः
nānāmantraughasiddhimatyoḥ
|
नानामन्त्रौघसिद्धिमतीषु
nānāmantraughasiddhimatīṣu
|