Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानामन्त्रौघसिद्धिमती nānāmantraughasiddhimatī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नानामन्त्रौघसिद्धिमती nānāmantraughasiddhimatī
नानामन्त्रौघसिद्धिमत्यौ nānāmantraughasiddhimatyau
नानामन्त्रौघसिद्धिमत्यः nānāmantraughasiddhimatyaḥ
Vocativo नानामन्त्रौघसिद्धिमति nānāmantraughasiddhimati
नानामन्त्रौघसिद्धिमत्यौ nānāmantraughasiddhimatyau
नानामन्त्रौघसिद्धिमत्यः nānāmantraughasiddhimatyaḥ
Acusativo नानामन्त्रौघसिद्धिमतीम् nānāmantraughasiddhimatīm
नानामन्त्रौघसिद्धिमत्यौ nānāmantraughasiddhimatyau
नानामन्त्रौघसिद्धिमतीः nānāmantraughasiddhimatīḥ
Instrumental नानामन्त्रौघसिद्धिमत्या nānāmantraughasiddhimatyā
नानामन्त्रौघसिद्धिमतीभ्याम् nānāmantraughasiddhimatībhyām
नानामन्त्रौघसिद्धिमतीभिः nānāmantraughasiddhimatībhiḥ
Dativo नानामन्त्रौघसिद्धिमत्यै nānāmantraughasiddhimatyai
नानामन्त्रौघसिद्धिमतीभ्याम् nānāmantraughasiddhimatībhyām
नानामन्त्रौघसिद्धिमतीभ्यः nānāmantraughasiddhimatībhyaḥ
Ablativo नानामन्त्रौघसिद्धिमत्याः nānāmantraughasiddhimatyāḥ
नानामन्त्रौघसिद्धिमतीभ्याम् nānāmantraughasiddhimatībhyām
नानामन्त्रौघसिद्धिमतीभ्यः nānāmantraughasiddhimatībhyaḥ
Genitivo नानामन्त्रौघसिद्धिमत्याः nānāmantraughasiddhimatyāḥ
नानामन्त्रौघसिद्धिमत्योः nānāmantraughasiddhimatyoḥ
नानामन्त्रौघसिद्धिमतीनाम् nānāmantraughasiddhimatīnām
Locativo नानामन्त्रौघसिद्धिमत्याम् nānāmantraughasiddhimatyām
नानामन्त्रौघसिद्धिमत्योः nānāmantraughasiddhimatyoḥ
नानामन्त्रौघसिद्धिमतीषु nānāmantraughasiddhimatīṣu