Sanskrit tools

Sanskrit declension


Declension of नानारत्नाकरवती nānāratnākaravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवत्यौ nānāratnākaravatyau
नानारत्नाकरवत्यः nānāratnākaravatyaḥ
Vocative नानारत्नाकरवति nānāratnākaravati
नानारत्नाकरवत्यौ nānāratnākaravatyau
नानारत्नाकरवत्यः nānāratnākaravatyaḥ
Accusative नानारत्नाकरवतीम् nānāratnākaravatīm
नानारत्नाकरवत्यौ nānāratnākaravatyau
नानारत्नाकरवतीः nānāratnākaravatīḥ
Instrumental नानारत्नाकरवत्या nānāratnākaravatyā
नानारत्नाकरवतीभ्याम् nānāratnākaravatībhyām
नानारत्नाकरवतीभिः nānāratnākaravatībhiḥ
Dative नानारत्नाकरवत्यै nānāratnākaravatyai
नानारत्नाकरवतीभ्याम् nānāratnākaravatībhyām
नानारत्नाकरवतीभ्यः nānāratnākaravatībhyaḥ
Ablative नानारत्नाकरवत्याः nānāratnākaravatyāḥ
नानारत्नाकरवतीभ्याम् nānāratnākaravatībhyām
नानारत्नाकरवतीभ्यः nānāratnākaravatībhyaḥ
Genitive नानारत्नाकरवत्याः nānāratnākaravatyāḥ
नानारत्नाकरवत्योः nānāratnākaravatyoḥ
नानारत्नाकरवतीनाम् nānāratnākaravatīnām
Locative नानारत्नाकरवत्याम् nānāratnākaravatyām
नानारत्नाकरवत्योः nānāratnākaravatyoḥ
नानारत्नाकरवतीषु nānāratnākaravatīṣu