Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानारत्नाकरवती nānāratnākaravatī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवत्यौ nānāratnākaravatyau
नानारत्नाकरवत्यः nānāratnākaravatyaḥ
Vocativo नानारत्नाकरवति nānāratnākaravati
नानारत्नाकरवत्यौ nānāratnākaravatyau
नानारत्नाकरवत्यः nānāratnākaravatyaḥ
Acusativo नानारत्नाकरवतीम् nānāratnākaravatīm
नानारत्नाकरवत्यौ nānāratnākaravatyau
नानारत्नाकरवतीः nānāratnākaravatīḥ
Instrumental नानारत्नाकरवत्या nānāratnākaravatyā
नानारत्नाकरवतीभ्याम् nānāratnākaravatībhyām
नानारत्नाकरवतीभिः nānāratnākaravatībhiḥ
Dativo नानारत्नाकरवत्यै nānāratnākaravatyai
नानारत्नाकरवतीभ्याम् nānāratnākaravatībhyām
नानारत्नाकरवतीभ्यः nānāratnākaravatībhyaḥ
Ablativo नानारत्नाकरवत्याः nānāratnākaravatyāḥ
नानारत्नाकरवतीभ्याम् nānāratnākaravatībhyām
नानारत्नाकरवतीभ्यः nānāratnākaravatībhyaḥ
Genitivo नानारत्नाकरवत्याः nānāratnākaravatyāḥ
नानारत्नाकरवत्योः nānāratnākaravatyoḥ
नानारत्नाकरवतीनाम् nānāratnākaravatīnām
Locativo नानारत्नाकरवत्याम् nānāratnākaravatyām
नानारत्नाकरवत्योः nānāratnākaravatyoḥ
नानारत्नाकरवतीषु nānāratnākaravatīṣu