| Singular | Dual | Plural |
Nominativo |
नानारत्नाकरवती
nānāratnākaravatī
|
नानारत्नाकरवत्यौ
nānāratnākaravatyau
|
नानारत्नाकरवत्यः
nānāratnākaravatyaḥ
|
Vocativo |
नानारत्नाकरवति
nānāratnākaravati
|
नानारत्नाकरवत्यौ
nānāratnākaravatyau
|
नानारत्नाकरवत्यः
nānāratnākaravatyaḥ
|
Acusativo |
नानारत्नाकरवतीम्
nānāratnākaravatīm
|
नानारत्नाकरवत्यौ
nānāratnākaravatyau
|
नानारत्नाकरवतीः
nānāratnākaravatīḥ
|
Instrumental |
नानारत्नाकरवत्या
nānāratnākaravatyā
|
नानारत्नाकरवतीभ्याम्
nānāratnākaravatībhyām
|
नानारत्नाकरवतीभिः
nānāratnākaravatībhiḥ
|
Dativo |
नानारत्नाकरवत्यै
nānāratnākaravatyai
|
नानारत्नाकरवतीभ्याम्
nānāratnākaravatībhyām
|
नानारत्नाकरवतीभ्यः
nānāratnākaravatībhyaḥ
|
Ablativo |
नानारत्नाकरवत्याः
nānāratnākaravatyāḥ
|
नानारत्नाकरवतीभ्याम्
nānāratnākaravatībhyām
|
नानारत्नाकरवतीभ्यः
nānāratnākaravatībhyaḥ
|
Genitivo |
नानारत्नाकरवत्याः
nānāratnākaravatyāḥ
|
नानारत्नाकरवत्योः
nānāratnākaravatyoḥ
|
नानारत्नाकरवतीनाम्
nānāratnākaravatīnām
|
Locativo |
नानारत्नाकरवत्याम्
nānāratnākaravatyām
|
नानारत्नाकरवत्योः
nānāratnākaravatyoḥ
|
नानारत्नाकरवतीषु
nānāratnākaravatīṣu
|