| Singular | Dual | Plural |
Nominative |
नानारत्नाकरवत्
nānāratnākaravat
|
नानारत्नाकरवती
nānāratnākaravatī
|
नानारत्नाकरवन्ति
nānāratnākaravanti
|
Vocative |
नानारत्नाकरवत्
nānāratnākaravat
|
नानारत्नाकरवती
nānāratnākaravatī
|
नानारत्नाकरवन्ति
nānāratnākaravanti
|
Accusative |
नानारत्नाकरवत्
nānāratnākaravat
|
नानारत्नाकरवती
nānāratnākaravatī
|
नानारत्नाकरवन्ति
nānāratnākaravanti
|
Instrumental |
नानारत्नाकरवता
nānāratnākaravatā
|
नानारत्नाकरवद्भ्याम्
nānāratnākaravadbhyām
|
नानारत्नाकरवद्भिः
nānāratnākaravadbhiḥ
|
Dative |
नानारत्नाकरवते
nānāratnākaravate
|
नानारत्नाकरवद्भ्याम्
nānāratnākaravadbhyām
|
नानारत्नाकरवद्भ्यः
nānāratnākaravadbhyaḥ
|
Ablative |
नानारत्नाकरवतः
nānāratnākaravataḥ
|
नानारत्नाकरवद्भ्याम्
nānāratnākaravadbhyām
|
नानारत्नाकरवद्भ्यः
nānāratnākaravadbhyaḥ
|
Genitive |
नानारत्नाकरवतः
nānāratnākaravataḥ
|
नानारत्नाकरवतोः
nānāratnākaravatoḥ
|
नानारत्नाकरवताम्
nānāratnākaravatām
|
Locative |
नानारत्नाकरवति
nānāratnākaravati
|
नानारत्नाकरवतोः
nānāratnākaravatoḥ
|
नानारत्नाकरवत्सु
nānāratnākaravatsu
|