Sanskrit tools

Sanskrit declension


Declension of नानारत्नाकरवत् nānāratnākaravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नानारत्नाकरवत् nānāratnākaravat
नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवन्ति nānāratnākaravanti
Vocative नानारत्नाकरवत् nānāratnākaravat
नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवन्ति nānāratnākaravanti
Accusative नानारत्नाकरवत् nānāratnākaravat
नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवन्ति nānāratnākaravanti
Instrumental नानारत्नाकरवता nānāratnākaravatā
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भिः nānāratnākaravadbhiḥ
Dative नानारत्नाकरवते nānāratnākaravate
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Ablative नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Genitive नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवताम् nānāratnākaravatām
Locative नानारत्नाकरवति nānāratnākaravati
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवत्सु nānāratnākaravatsu