Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानारत्नाकरवत् nānāratnākaravat, n.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo नानारत्नाकरवत् nānāratnākaravat
नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवन्ति nānāratnākaravanti
Vocativo नानारत्नाकरवत् nānāratnākaravat
नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवन्ति nānāratnākaravanti
Acusativo नानारत्नाकरवत् nānāratnākaravat
नानारत्नाकरवती nānāratnākaravatī
नानारत्नाकरवन्ति nānāratnākaravanti
Instrumental नानारत्नाकरवता nānāratnākaravatā
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भिः nānāratnākaravadbhiḥ
Dativo नानारत्नाकरवते nānāratnākaravate
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Ablativo नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवद्भ्याम् nānāratnākaravadbhyām
नानारत्नाकरवद्भ्यः nānāratnākaravadbhyaḥ
Genitivo नानारत्नाकरवतः nānāratnākaravataḥ
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवताम् nānāratnākaravatām
Locativo नानारत्नाकरवति nānāratnākaravati
नानारत्नाकरवतोः nānāratnākaravatoḥ
नानारत्नाकरवत्सु nānāratnākaravatsu