| Singular | Dual | Plural |
Nominativo |
नानारत्नाकरवत्
nānāratnākaravat
|
नानारत्नाकरवती
nānāratnākaravatī
|
नानारत्नाकरवन्ति
nānāratnākaravanti
|
Vocativo |
नानारत्नाकरवत्
nānāratnākaravat
|
नानारत्नाकरवती
nānāratnākaravatī
|
नानारत्नाकरवन्ति
nānāratnākaravanti
|
Acusativo |
नानारत्नाकरवत्
nānāratnākaravat
|
नानारत्नाकरवती
nānāratnākaravatī
|
नानारत्नाकरवन्ति
nānāratnākaravanti
|
Instrumental |
नानारत्नाकरवता
nānāratnākaravatā
|
नानारत्नाकरवद्भ्याम्
nānāratnākaravadbhyām
|
नानारत्नाकरवद्भिः
nānāratnākaravadbhiḥ
|
Dativo |
नानारत्नाकरवते
nānāratnākaravate
|
नानारत्नाकरवद्भ्याम्
nānāratnākaravadbhyām
|
नानारत्नाकरवद्भ्यः
nānāratnākaravadbhyaḥ
|
Ablativo |
नानारत्नाकरवतः
nānāratnākaravataḥ
|
नानारत्नाकरवद्भ्याम्
nānāratnākaravadbhyām
|
नानारत्नाकरवद्भ्यः
nānāratnākaravadbhyaḥ
|
Genitivo |
नानारत्नाकरवतः
nānāratnākaravataḥ
|
नानारत्नाकरवतोः
nānāratnākaravatoḥ
|
नानारत्नाकरवताम्
nānāratnākaravatām
|
Locativo |
नानारत्नाकरवति
nānāratnākaravati
|
नानारत्नाकरवतोः
nānāratnākaravatoḥ
|
नानारत्नाकरवत्सु
nānāratnākaravatsu
|