| Singular | Dual | Plural |
Nominative |
नानार्थमञ्जरी
nānārthamañjarī
|
नानार्थमञ्जर्यौ
nānārthamañjaryau
|
नानार्थमञ्जर्यः
nānārthamañjaryaḥ
|
Vocative |
नानार्थमञ्जरि
nānārthamañjari
|
नानार्थमञ्जर्यौ
nānārthamañjaryau
|
नानार्थमञ्जर्यः
nānārthamañjaryaḥ
|
Accusative |
नानार्थमञ्जरीम्
nānārthamañjarīm
|
नानार्थमञ्जर्यौ
nānārthamañjaryau
|
नानार्थमञ्जरीः
nānārthamañjarīḥ
|
Instrumental |
नानार्थमञ्जर्या
nānārthamañjaryā
|
नानार्थमञ्जरीभ्याम्
nānārthamañjarībhyām
|
नानार्थमञ्जरीभिः
nānārthamañjarībhiḥ
|
Dative |
नानार्थमञ्जर्यै
nānārthamañjaryai
|
नानार्थमञ्जरीभ्याम्
nānārthamañjarībhyām
|
नानार्थमञ्जरीभ्यः
nānārthamañjarībhyaḥ
|
Ablative |
नानार्थमञ्जर्याः
nānārthamañjaryāḥ
|
नानार्थमञ्जरीभ्याम्
nānārthamañjarībhyām
|
नानार्थमञ्जरीभ्यः
nānārthamañjarībhyaḥ
|
Genitive |
नानार्थमञ्जर्याः
nānārthamañjaryāḥ
|
नानार्थमञ्जर्योः
nānārthamañjaryoḥ
|
नानार्थमञ्जरीणाम्
nānārthamañjarīṇām
|
Locative |
नानार्थमञ्जर्याम्
nānārthamañjaryām
|
नानार्थमञ्जर्योः
nānārthamañjaryoḥ
|
नानार्थमञ्जरीषु
nānārthamañjarīṣu
|