Sanskrit tools

Sanskrit declension


Declension of नानार्थमञ्जरी nānārthamañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नानार्थमञ्जरी nānārthamañjarī
नानार्थमञ्जर्यौ nānārthamañjaryau
नानार्थमञ्जर्यः nānārthamañjaryaḥ
Vocative नानार्थमञ्जरि nānārthamañjari
नानार्थमञ्जर्यौ nānārthamañjaryau
नानार्थमञ्जर्यः nānārthamañjaryaḥ
Accusative नानार्थमञ्जरीम् nānārthamañjarīm
नानार्थमञ्जर्यौ nānārthamañjaryau
नानार्थमञ्जरीः nānārthamañjarīḥ
Instrumental नानार्थमञ्जर्या nānārthamañjaryā
नानार्थमञ्जरीभ्याम् nānārthamañjarībhyām
नानार्थमञ्जरीभिः nānārthamañjarībhiḥ
Dative नानार्थमञ्जर्यै nānārthamañjaryai
नानार्थमञ्जरीभ्याम् nānārthamañjarībhyām
नानार्थमञ्जरीभ्यः nānārthamañjarībhyaḥ
Ablative नानार्थमञ्जर्याः nānārthamañjaryāḥ
नानार्थमञ्जरीभ्याम् nānārthamañjarībhyām
नानार्थमञ्जरीभ्यः nānārthamañjarībhyaḥ
Genitive नानार्थमञ्जर्याः nānārthamañjaryāḥ
नानार्थमञ्जर्योः nānārthamañjaryoḥ
नानार्थमञ्जरीणाम् nānārthamañjarīṇām
Locative नानार्थमञ्जर्याम् nānārthamañjaryām
नानार्थमञ्जर्योः nānārthamañjaryoḥ
नानार्थमञ्जरीषु nānārthamañjarīṣu