| Singular | Dual | Plural |
Nominativo |
नानार्थमञ्जरी
nānārthamañjarī
|
नानार्थमञ्जर्यौ
nānārthamañjaryau
|
नानार्थमञ्जर्यः
nānārthamañjaryaḥ
|
Vocativo |
नानार्थमञ्जरि
nānārthamañjari
|
नानार्थमञ्जर्यौ
nānārthamañjaryau
|
नानार्थमञ्जर्यः
nānārthamañjaryaḥ
|
Acusativo |
नानार्थमञ्जरीम्
nānārthamañjarīm
|
नानार्थमञ्जर्यौ
nānārthamañjaryau
|
नानार्थमञ्जरीः
nānārthamañjarīḥ
|
Instrumental |
नानार्थमञ्जर्या
nānārthamañjaryā
|
नानार्थमञ्जरीभ्याम्
nānārthamañjarībhyām
|
नानार्थमञ्जरीभिः
nānārthamañjarībhiḥ
|
Dativo |
नानार्थमञ्जर्यै
nānārthamañjaryai
|
नानार्थमञ्जरीभ्याम्
nānārthamañjarībhyām
|
नानार्थमञ्जरीभ्यः
nānārthamañjarībhyaḥ
|
Ablativo |
नानार्थमञ्जर्याः
nānārthamañjaryāḥ
|
नानार्थमञ्जरीभ्याम्
nānārthamañjarībhyām
|
नानार्थमञ्जरीभ्यः
nānārthamañjarībhyaḥ
|
Genitivo |
नानार्थमञ्जर्याः
nānārthamañjaryāḥ
|
नानार्थमञ्जर्योः
nānārthamañjaryoḥ
|
नानार्थमञ्जरीणाम्
nānārthamañjarīṇām
|
Locativo |
नानार्थमञ्जर्याम्
nānārthamañjaryām
|
नानार्थमञ्जर्योः
nānārthamañjaryoḥ
|
नानार्थमञ्जरीषु
nānārthamañjarīṣu
|