Sanskrit tools

Sanskrit declension


Declension of नानाविधा nānāvidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानाविधा nānāvidhā
नानाविधे nānāvidhe
नानाविधाः nānāvidhāḥ
Vocative नानाविधे nānāvidhe
नानाविधे nānāvidhe
नानाविधाः nānāvidhāḥ
Accusative नानाविधाम् nānāvidhām
नानाविधे nānāvidhe
नानाविधाः nānāvidhāḥ
Instrumental नानाविधया nānāvidhayā
नानाविधाभ्याम् nānāvidhābhyām
नानाविधाभिः nānāvidhābhiḥ
Dative नानाविधायै nānāvidhāyai
नानाविधाभ्याम् nānāvidhābhyām
नानाविधाभ्यः nānāvidhābhyaḥ
Ablative नानाविधायाः nānāvidhāyāḥ
नानाविधाभ्याम् nānāvidhābhyām
नानाविधाभ्यः nānāvidhābhyaḥ
Genitive नानाविधायाः nānāvidhāyāḥ
नानाविधयोः nānāvidhayoḥ
नानाविधानाम् nānāvidhānām
Locative नानाविधायाम् nānāvidhāyām
नानाविधयोः nānāvidhayoḥ
नानाविधासु nānāvidhāsu