| Singular | Dual | Plural |
Nominativo |
नानाविधा
nānāvidhā
|
नानाविधे
nānāvidhe
|
नानाविधाः
nānāvidhāḥ
|
Vocativo |
नानाविधे
nānāvidhe
|
नानाविधे
nānāvidhe
|
नानाविधाः
nānāvidhāḥ
|
Acusativo |
नानाविधाम्
nānāvidhām
|
नानाविधे
nānāvidhe
|
नानाविधाः
nānāvidhāḥ
|
Instrumental |
नानाविधया
nānāvidhayā
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधाभिः
nānāvidhābhiḥ
|
Dativo |
नानाविधायै
nānāvidhāyai
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधाभ्यः
nānāvidhābhyaḥ
|
Ablativo |
नानाविधायाः
nānāvidhāyāḥ
|
नानाविधाभ्याम्
nānāvidhābhyām
|
नानाविधाभ्यः
nānāvidhābhyaḥ
|
Genitivo |
नानाविधायाः
nānāvidhāyāḥ
|
नानाविधयोः
nānāvidhayoḥ
|
नानाविधानाम्
nānāvidhānām
|
Locativo |
नानाविधायाम्
nānāvidhāyām
|
नानाविधयोः
nānāvidhayoḥ
|
नानाविधासु
nānāvidhāsu
|