Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानाविधा nānāvidhā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानाविधा nānāvidhā
नानाविधे nānāvidhe
नानाविधाः nānāvidhāḥ
Vocativo नानाविधे nānāvidhe
नानाविधे nānāvidhe
नानाविधाः nānāvidhāḥ
Acusativo नानाविधाम् nānāvidhām
नानाविधे nānāvidhe
नानाविधाः nānāvidhāḥ
Instrumental नानाविधया nānāvidhayā
नानाविधाभ्याम् nānāvidhābhyām
नानाविधाभिः nānāvidhābhiḥ
Dativo नानाविधायै nānāvidhāyai
नानाविधाभ्याम् nānāvidhābhyām
नानाविधाभ्यः nānāvidhābhyaḥ
Ablativo नानाविधायाः nānāvidhāyāḥ
नानाविधाभ्याम् nānāvidhābhyām
नानाविधाभ्यः nānāvidhābhyaḥ
Genitivo नानाविधायाः nānāvidhāyāḥ
नानाविधयोः nānāvidhayoḥ
नानाविधानाम् nānāvidhānām
Locativo नानाविधायाम् nānāvidhāyām
नानाविधयोः nānāvidhayoḥ
नानाविधासु nānāvidhāsu