Sanskrit tools

Sanskrit declension


Declension of नानावृत्तमयी nānāvṛttamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नानावृत्तमयी nānāvṛttamayī
नानावृत्तमय्यौ nānāvṛttamayyau
नानावृत्तमय्यः nānāvṛttamayyaḥ
Vocative नानावृत्तमयि nānāvṛttamayi
नानावृत्तमय्यौ nānāvṛttamayyau
नानावृत्तमय्यः nānāvṛttamayyaḥ
Accusative नानावृत्तमयीम् nānāvṛttamayīm
नानावृत्तमय्यौ nānāvṛttamayyau
नानावृत्तमयीः nānāvṛttamayīḥ
Instrumental नानावृत्तमय्या nānāvṛttamayyā
नानावृत्तमयीभ्याम् nānāvṛttamayībhyām
नानावृत्तमयीभिः nānāvṛttamayībhiḥ
Dative नानावृत्तमय्यै nānāvṛttamayyai
नानावृत्तमयीभ्याम् nānāvṛttamayībhyām
नानावृत्तमयीभ्यः nānāvṛttamayībhyaḥ
Ablative नानावृत्तमय्याः nānāvṛttamayyāḥ
नानावृत्तमयीभ्याम् nānāvṛttamayībhyām
नानावृत्तमयीभ्यः nānāvṛttamayībhyaḥ
Genitive नानावृत्तमय्याः nānāvṛttamayyāḥ
नानावृत्तमय्योः nānāvṛttamayyoḥ
नानावृत्तमयीनाम् nānāvṛttamayīnām
Locative नानावृत्तमय्याम् nānāvṛttamayyām
नानावृत्तमय्योः nānāvṛttamayyoḥ
नानावृत्तमयीषु nānāvṛttamayīṣu