| Singular | Dual | Plural |
Nominativo |
नानावृत्तमयी
nānāvṛttamayī
|
नानावृत्तमय्यौ
nānāvṛttamayyau
|
नानावृत्तमय्यः
nānāvṛttamayyaḥ
|
Vocativo |
नानावृत्तमयि
nānāvṛttamayi
|
नानावृत्तमय्यौ
nānāvṛttamayyau
|
नानावृत्तमय्यः
nānāvṛttamayyaḥ
|
Acusativo |
नानावृत्तमयीम्
nānāvṛttamayīm
|
नानावृत्तमय्यौ
nānāvṛttamayyau
|
नानावृत्तमयीः
nānāvṛttamayīḥ
|
Instrumental |
नानावृत्तमय्या
nānāvṛttamayyā
|
नानावृत्तमयीभ्याम्
nānāvṛttamayībhyām
|
नानावृत्तमयीभिः
nānāvṛttamayībhiḥ
|
Dativo |
नानावृत्तमय्यै
nānāvṛttamayyai
|
नानावृत्तमयीभ्याम्
nānāvṛttamayībhyām
|
नानावृत्तमयीभ्यः
nānāvṛttamayībhyaḥ
|
Ablativo |
नानावृत्तमय्याः
nānāvṛttamayyāḥ
|
नानावृत्तमयीभ्याम्
nānāvṛttamayībhyām
|
नानावृत्तमयीभ्यः
nānāvṛttamayībhyaḥ
|
Genitivo |
नानावृत्तमय्याः
nānāvṛttamayyāḥ
|
नानावृत्तमय्योः
nānāvṛttamayyoḥ
|
नानावृत्तमयीनाम्
nānāvṛttamayīnām
|
Locativo |
नानावृत्तमय्याम्
nānāvṛttamayyām
|
नानावृत्तमय्योः
nānāvṛttamayyoḥ
|
नानावृत्तमयीषु
nānāvṛttamayīṣu
|