Sanskrit tools

Sanskrit declension


Declension of नान्दीमुखी nāndīmukhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नान्दीमुखी nāndīmukhī
नान्दीमुख्यौ nāndīmukhyau
नान्दीमुख्यः nāndīmukhyaḥ
Vocative नान्दीमुखि nāndīmukhi
नान्दीमुख्यौ nāndīmukhyau
नान्दीमुख्यः nāndīmukhyaḥ
Accusative नान्दीमुखीम् nāndīmukhīm
नान्दीमुख्यौ nāndīmukhyau
नान्दीमुखीः nāndīmukhīḥ
Instrumental नान्दीमुख्या nāndīmukhyā
नान्दीमुखीभ्याम् nāndīmukhībhyām
नान्दीमुखीभिः nāndīmukhībhiḥ
Dative नान्दीमुख्यै nāndīmukhyai
नान्दीमुखीभ्याम् nāndīmukhībhyām
नान्दीमुखीभ्यः nāndīmukhībhyaḥ
Ablative नान्दीमुख्याः nāndīmukhyāḥ
नान्दीमुखीभ्याम् nāndīmukhībhyām
नान्दीमुखीभ्यः nāndīmukhībhyaḥ
Genitive नान्दीमुख्याः nāndīmukhyāḥ
नान्दीमुख्योः nāndīmukhyoḥ
नान्दीमुखीनाम् nāndīmukhīnām
Locative नान्दीमुख्याम् nāndīmukhyām
नान्दीमुख्योः nāndīmukhyoḥ
नान्दीमुखीषु nāndīmukhīṣu