| Singular | Dual | Plural |
Nominativo |
नान्दीमुखी
nāndīmukhī
|
नान्दीमुख्यौ
nāndīmukhyau
|
नान्दीमुख्यः
nāndīmukhyaḥ
|
Vocativo |
नान्दीमुखि
nāndīmukhi
|
नान्दीमुख्यौ
nāndīmukhyau
|
नान्दीमुख्यः
nāndīmukhyaḥ
|
Acusativo |
नान्दीमुखीम्
nāndīmukhīm
|
नान्दीमुख्यौ
nāndīmukhyau
|
नान्दीमुखीः
nāndīmukhīḥ
|
Instrumental |
नान्दीमुख्या
nāndīmukhyā
|
नान्दीमुखीभ्याम्
nāndīmukhībhyām
|
नान्दीमुखीभिः
nāndīmukhībhiḥ
|
Dativo |
नान्दीमुख्यै
nāndīmukhyai
|
नान्दीमुखीभ्याम्
nāndīmukhībhyām
|
नान्दीमुखीभ्यः
nāndīmukhībhyaḥ
|
Ablativo |
नान्दीमुख्याः
nāndīmukhyāḥ
|
नान्दीमुखीभ्याम्
nāndīmukhībhyām
|
नान्दीमुखीभ्यः
nāndīmukhībhyaḥ
|
Genitivo |
नान्दीमुख्याः
nāndīmukhyāḥ
|
नान्दीमुख्योः
nāndīmukhyoḥ
|
नान्दीमुखीनाम्
nāndīmukhīnām
|
Locativo |
नान्दीमुख्याम्
nāndīmukhyām
|
नान्दीमुख्योः
nāndīmukhyoḥ
|
नान्दीमुखीषु
nāndīmukhīṣu
|