Singular | Dual | Plural | |
Nominative |
नापिती
nāpitī |
नापित्यौ
nāpityau |
नापित्यः
nāpityaḥ |
Vocative |
नापिति
nāpiti |
नापित्यौ
nāpityau |
नापित्यः
nāpityaḥ |
Accusative |
नापितीम्
nāpitīm |
नापित्यौ
nāpityau |
नापितीः
nāpitīḥ |
Instrumental |
नापित्या
nāpityā |
नापितीभ्याम्
nāpitībhyām |
नापितीभिः
nāpitībhiḥ |
Dative |
नापित्यै
nāpityai |
नापितीभ्याम्
nāpitībhyām |
नापितीभ्यः
nāpitībhyaḥ |
Ablative |
नापित्याः
nāpityāḥ |
नापितीभ्याम्
nāpitībhyām |
नापितीभ्यः
nāpitībhyaḥ |
Genitive |
नापित्याः
nāpityāḥ |
नापित्योः
nāpityoḥ |
नापितीनाम्
nāpitīnām |
Locative |
नापित्याम्
nāpityām |
नापित्योः
nāpityoḥ |
नापितीषु
nāpitīṣu |