Singular | Dual | Plural | |
Nominativo |
नापिती
nāpitī |
नापित्यौ
nāpityau |
नापित्यः
nāpityaḥ |
Vocativo |
नापिति
nāpiti |
नापित्यौ
nāpityau |
नापित्यः
nāpityaḥ |
Acusativo |
नापितीम्
nāpitīm |
नापित्यौ
nāpityau |
नापितीः
nāpitīḥ |
Instrumental |
नापित्या
nāpityā |
नापितीभ्याम्
nāpitībhyām |
नापितीभिः
nāpitībhiḥ |
Dativo |
नापित्यै
nāpityai |
नापितीभ्याम्
nāpitībhyām |
नापितीभ्यः
nāpitībhyaḥ |
Ablativo |
नापित्याः
nāpityāḥ |
नापितीभ्याम्
nāpitībhyām |
नापितीभ्यः
nāpitībhyaḥ |
Genitivo |
नापित्याः
nāpityāḥ |
नापित्योः
nāpityoḥ |
नापितीनाम्
nāpitīnām |
Locativo |
नापित्याम्
nāpityām |
नापित्योः
nāpityoḥ |
नापितीषु
nāpitīṣu |