Sanskrit tools

Sanskrit declension


Declension of अन्नदात्री annadātrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अन्नदात्री annadātrī
अन्नदात्र्यौ annadātryau
अन्नदात्र्यः annadātryaḥ
Vocative अन्नदात्रि annadātri
अन्नदात्र्यौ annadātryau
अन्नदात्र्यः annadātryaḥ
Accusative अन्नदात्रीम् annadātrīm
अन्नदात्र्यौ annadātryau
अन्नदात्रीः annadātrīḥ
Instrumental अन्नदात्र्या annadātryā
अन्नदात्रीभ्याम् annadātrībhyām
अन्नदात्रीभिः annadātrībhiḥ
Dative अन्नदात्र्यै annadātryai
अन्नदात्रीभ्याम् annadātrībhyām
अन्नदात्रीभ्यः annadātrībhyaḥ
Ablative अन्नदात्र्याः annadātryāḥ
अन्नदात्रीभ्याम् annadātrībhyām
अन्नदात्रीभ्यः annadātrībhyaḥ
Genitive अन्नदात्र्याः annadātryāḥ
अन्नदात्र्योः annadātryoḥ
अन्नदात्रीणाम् annadātrīṇām
Locative अन्नदात्र्याम् annadātryām
अन्नदात्र्योः annadātryoḥ
अन्नदात्रीषु annadātrīṣu