| Singular | Dual | Plural |
Nominative |
अन्नदात्री
annadātrī
|
अन्नदात्र्यौ
annadātryau
|
अन्नदात्र्यः
annadātryaḥ
|
Vocative |
अन्नदात्रि
annadātri
|
अन्नदात्र्यौ
annadātryau
|
अन्नदात्र्यः
annadātryaḥ
|
Accusative |
अन्नदात्रीम्
annadātrīm
|
अन्नदात्र्यौ
annadātryau
|
अन्नदात्रीः
annadātrīḥ
|
Instrumental |
अन्नदात्र्या
annadātryā
|
अन्नदात्रीभ्याम्
annadātrībhyām
|
अन्नदात्रीभिः
annadātrībhiḥ
|
Dative |
अन्नदात्र्यै
annadātryai
|
अन्नदात्रीभ्याम्
annadātrībhyām
|
अन्नदात्रीभ्यः
annadātrībhyaḥ
|
Ablative |
अन्नदात्र्याः
annadātryāḥ
|
अन्नदात्रीभ्याम्
annadātrībhyām
|
अन्नदात्रीभ्यः
annadātrībhyaḥ
|
Genitive |
अन्नदात्र्याः
annadātryāḥ
|
अन्नदात्र्योः
annadātryoḥ
|
अन्नदात्रीणाम्
annadātrīṇām
|
Locative |
अन्नदात्र्याम्
annadātryām
|
अन्नदात्र्योः
annadātryoḥ
|
अन्नदात्रीषु
annadātrīṣu
|