| Singular | Dual | Plural |
Nominativo |
अन्नदात्री
annadātrī
|
अन्नदात्र्यौ
annadātryau
|
अन्नदात्र्यः
annadātryaḥ
|
Vocativo |
अन्नदात्रि
annadātri
|
अन्नदात्र्यौ
annadātryau
|
अन्नदात्र्यः
annadātryaḥ
|
Acusativo |
अन्नदात्रीम्
annadātrīm
|
अन्नदात्र्यौ
annadātryau
|
अन्नदात्रीः
annadātrīḥ
|
Instrumental |
अन्नदात्र्या
annadātryā
|
अन्नदात्रीभ्याम्
annadātrībhyām
|
अन्नदात्रीभिः
annadātrībhiḥ
|
Dativo |
अन्नदात्र्यै
annadātryai
|
अन्नदात्रीभ्याम्
annadātrībhyām
|
अन्नदात्रीभ्यः
annadātrībhyaḥ
|
Ablativo |
अन्नदात्र्याः
annadātryāḥ
|
अन्नदात्रीभ्याम्
annadātrībhyām
|
अन्नदात्रीभ्यः
annadātrībhyaḥ
|
Genitivo |
अन्नदात्र्याः
annadātryāḥ
|
अन्नदात्र्योः
annadātryoḥ
|
अन्नदात्रीणाम्
annadātrīṇām
|
Locativo |
अन्नदात्र्याम्
annadātryām
|
अन्नदात्र्योः
annadātryoḥ
|
अन्नदात्रीषु
annadātrīṣu
|