Sanskrit tools

Sanskrit declension


Declension of अगस्त्यसंहिता agastyasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगस्त्यसंहिता agastyasaṁhitā
अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिताः agastyasaṁhitāḥ
Vocative अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिताः agastyasaṁhitāḥ
Accusative अगस्त्यसंहिताम् agastyasaṁhitām
अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिताः agastyasaṁhitāḥ
Instrumental अगस्त्यसंहितया agastyasaṁhitayā
अगस्त्यसंहिताभ्याम् agastyasaṁhitābhyām
अगस्त्यसंहिताभिः agastyasaṁhitābhiḥ
Dative अगस्त्यसंहितायै agastyasaṁhitāyai
अगस्त्यसंहिताभ्याम् agastyasaṁhitābhyām
अगस्त्यसंहिताभ्यः agastyasaṁhitābhyaḥ
Ablative अगस्त्यसंहितायाः agastyasaṁhitāyāḥ
अगस्त्यसंहिताभ्याम् agastyasaṁhitābhyām
अगस्त्यसंहिताभ्यः agastyasaṁhitābhyaḥ
Genitive अगस्त्यसंहितायाः agastyasaṁhitāyāḥ
अगस्त्यसंहितयोः agastyasaṁhitayoḥ
अगस्त्यसंहितानाम् agastyasaṁhitānām
Locative अगस्त्यसंहितायाम् agastyasaṁhitāyām
अगस्त्यसंहितयोः agastyasaṁhitayoḥ
अगस्त्यसंहितासु agastyasaṁhitāsu