| Singular | Dual | Plural |
Nominativo |
अगस्त्यसंहिता
agastyasaṁhitā
|
अगस्त्यसंहिते
agastyasaṁhite
|
अगस्त्यसंहिताः
agastyasaṁhitāḥ
|
Vocativo |
अगस्त्यसंहिते
agastyasaṁhite
|
अगस्त्यसंहिते
agastyasaṁhite
|
अगस्त्यसंहिताः
agastyasaṁhitāḥ
|
Acusativo |
अगस्त्यसंहिताम्
agastyasaṁhitām
|
अगस्त्यसंहिते
agastyasaṁhite
|
अगस्त्यसंहिताः
agastyasaṁhitāḥ
|
Instrumental |
अगस्त्यसंहितया
agastyasaṁhitayā
|
अगस्त्यसंहिताभ्याम्
agastyasaṁhitābhyām
|
अगस्त्यसंहिताभिः
agastyasaṁhitābhiḥ
|
Dativo |
अगस्त्यसंहितायै
agastyasaṁhitāyai
|
अगस्त्यसंहिताभ्याम्
agastyasaṁhitābhyām
|
अगस्त्यसंहिताभ्यः
agastyasaṁhitābhyaḥ
|
Ablativo |
अगस्त्यसंहितायाः
agastyasaṁhitāyāḥ
|
अगस्त्यसंहिताभ्याम्
agastyasaṁhitābhyām
|
अगस्त्यसंहिताभ्यः
agastyasaṁhitābhyaḥ
|
Genitivo |
अगस्त्यसंहितायाः
agastyasaṁhitāyāḥ
|
अगस्त्यसंहितयोः
agastyasaṁhitayoḥ
|
अगस्त्यसंहितानाम्
agastyasaṁhitānām
|
Locativo |
अगस्त्यसंहितायाम्
agastyasaṁhitāyām
|
अगस्त्यसंहितयोः
agastyasaṁhitayoḥ
|
अगस्त्यसंहितासु
agastyasaṁhitāsu
|