Herramientas de sánscrito

Declinación del sánscrito


Declinación de अगस्त्यसंहिता agastyasaṁhitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अगस्त्यसंहिता agastyasaṁhitā
अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिताः agastyasaṁhitāḥ
Vocativo अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिताः agastyasaṁhitāḥ
Acusativo अगस्त्यसंहिताम् agastyasaṁhitām
अगस्त्यसंहिते agastyasaṁhite
अगस्त्यसंहिताः agastyasaṁhitāḥ
Instrumental अगस्त्यसंहितया agastyasaṁhitayā
अगस्त्यसंहिताभ्याम् agastyasaṁhitābhyām
अगस्त्यसंहिताभिः agastyasaṁhitābhiḥ
Dativo अगस्त्यसंहितायै agastyasaṁhitāyai
अगस्त्यसंहिताभ्याम् agastyasaṁhitābhyām
अगस्त्यसंहिताभ्यः agastyasaṁhitābhyaḥ
Ablativo अगस्त्यसंहितायाः agastyasaṁhitāyāḥ
अगस्त्यसंहिताभ्याम् agastyasaṁhitābhyām
अगस्त्यसंहिताभ्यः agastyasaṁhitābhyaḥ
Genitivo अगस्त्यसंहितायाः agastyasaṁhitāyāḥ
अगस्त्यसंहितयोः agastyasaṁhitayoḥ
अगस्त्यसंहितानाम् agastyasaṁhitānām
Locativo अगस्त्यसंहितायाम् agastyasaṁhitāyām
अगस्त्यसंहितयोः agastyasaṁhitayoḥ
अगस्त्यसंहितासु agastyasaṁhitāsu