| Singular | Dual | Plural |
Nominative |
अन्यराज्ञी
anyarājñī
|
अन्यराज्ञ्यौ
anyarājñyau
|
अन्यराज्ञ्यः
anyarājñyaḥ
|
Vocative |
अन्यराज्ञि
anyarājñi
|
अन्यराज्ञ्यौ
anyarājñyau
|
अन्यराज्ञ्यः
anyarājñyaḥ
|
Accusative |
अन्यराज्ञीम्
anyarājñīm
|
अन्यराज्ञ्यौ
anyarājñyau
|
अन्यराज्ञीः
anyarājñīḥ
|
Instrumental |
अन्यराज्ञ्या
anyarājñyā
|
अन्यराज्ञीभ्याम्
anyarājñībhyām
|
अन्यराज्ञीभिः
anyarājñībhiḥ
|
Dative |
अन्यराज्ञ्यै
anyarājñyai
|
अन्यराज्ञीभ्याम्
anyarājñībhyām
|
अन्यराज्ञीभ्यः
anyarājñībhyaḥ
|
Ablative |
अन्यराज्ञ्याः
anyarājñyāḥ
|
अन्यराज्ञीभ्याम्
anyarājñībhyām
|
अन्यराज्ञीभ्यः
anyarājñībhyaḥ
|
Genitive |
अन्यराज्ञ्याः
anyarājñyāḥ
|
अन्यराज्ञ्योः
anyarājñyoḥ
|
अन्यराज्ञीनाम्
anyarājñīnām
|
Locative |
अन्यराज्ञ्याम्
anyarājñyām
|
अन्यराज्ञ्योः
anyarājñyoḥ
|
अन्यराज्ञीषु
anyarājñīṣu
|