| Singular | Dual | Plural |
Nominativo |
अन्यराज्ञी
anyarājñī
|
अन्यराज्ञ्यौ
anyarājñyau
|
अन्यराज्ञ्यः
anyarājñyaḥ
|
Vocativo |
अन्यराज्ञि
anyarājñi
|
अन्यराज्ञ्यौ
anyarājñyau
|
अन्यराज्ञ्यः
anyarājñyaḥ
|
Acusativo |
अन्यराज्ञीम्
anyarājñīm
|
अन्यराज्ञ्यौ
anyarājñyau
|
अन्यराज्ञीः
anyarājñīḥ
|
Instrumental |
अन्यराज्ञ्या
anyarājñyā
|
अन्यराज्ञीभ्याम्
anyarājñībhyām
|
अन्यराज्ञीभिः
anyarājñībhiḥ
|
Dativo |
अन्यराज्ञ्यै
anyarājñyai
|
अन्यराज्ञीभ्याम्
anyarājñībhyām
|
अन्यराज्ञीभ्यः
anyarājñībhyaḥ
|
Ablativo |
अन्यराज्ञ्याः
anyarājñyāḥ
|
अन्यराज्ञीभ्याम्
anyarājñībhyām
|
अन्यराज्ञीभ्यः
anyarājñībhyaḥ
|
Genitivo |
अन्यराज्ञ्याः
anyarājñyāḥ
|
अन्यराज्ञ्योः
anyarājñyoḥ
|
अन्यराज्ञीनाम्
anyarājñīnām
|
Locativo |
अन्यराज्ञ्याम्
anyarājñyām
|
अन्यराज्ञ्योः
anyarājñyoḥ
|
अन्यराज्ञीषु
anyarājñīṣu
|