Sanskrit tools

Sanskrit declension


Declension of नित्यभक्तिका nityabhaktikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नित्यभक्तिका nityabhaktikā
नित्यभक्तिके nityabhaktike
नित्यभक्तिकाः nityabhaktikāḥ
Vocative नित्यभक्तिके nityabhaktike
नित्यभक्तिके nityabhaktike
नित्यभक्तिकाः nityabhaktikāḥ
Accusative नित्यभक्तिकाम् nityabhaktikām
नित्यभक्तिके nityabhaktike
नित्यभक्तिकाः nityabhaktikāḥ
Instrumental नित्यभक्तिकया nityabhaktikayā
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकाभिः nityabhaktikābhiḥ
Dative नित्यभक्तिकायै nityabhaktikāyai
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकाभ्यः nityabhaktikābhyaḥ
Ablative नित्यभक्तिकायाः nityabhaktikāyāḥ
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकाभ्यः nityabhaktikābhyaḥ
Genitive नित्यभक्तिकायाः nityabhaktikāyāḥ
नित्यभक्तिकयोः nityabhaktikayoḥ
नित्यभक्तिकानाम् nityabhaktikānām
Locative नित्यभक्तिकायाम् nityabhaktikāyām
नित्यभक्तिकयोः nityabhaktikayoḥ
नित्यभक्तिकासु nityabhaktikāsu