Herramientas de sánscrito

Declinación del sánscrito


Declinación de नित्यभक्तिका nityabhaktikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नित्यभक्तिका nityabhaktikā
नित्यभक्तिके nityabhaktike
नित्यभक्तिकाः nityabhaktikāḥ
Vocativo नित्यभक्तिके nityabhaktike
नित्यभक्तिके nityabhaktike
नित्यभक्तिकाः nityabhaktikāḥ
Acusativo नित्यभक्तिकाम् nityabhaktikām
नित्यभक्तिके nityabhaktike
नित्यभक्तिकाः nityabhaktikāḥ
Instrumental नित्यभक्तिकया nityabhaktikayā
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकाभिः nityabhaktikābhiḥ
Dativo नित्यभक्तिकायै nityabhaktikāyai
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकाभ्यः nityabhaktikābhyaḥ
Ablativo नित्यभक्तिकायाः nityabhaktikāyāḥ
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकाभ्यः nityabhaktikābhyaḥ
Genitivo नित्यभक्तिकायाः nityabhaktikāyāḥ
नित्यभक्तिकयोः nityabhaktikayoḥ
नित्यभक्तिकानाम् nityabhaktikānām
Locativo नित्यभक्तिकायाम् nityabhaktikāyām
नित्यभक्तिकयोः nityabhaktikayoḥ
नित्यभक्तिकासु nityabhaktikāsu