| Singular | Dual | Plural |
Nominativo |
नित्यभक्तिका
nityabhaktikā
|
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकाः
nityabhaktikāḥ
|
Vocativo |
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकाः
nityabhaktikāḥ
|
Acusativo |
नित्यभक्तिकाम्
nityabhaktikām
|
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकाः
nityabhaktikāḥ
|
Instrumental |
नित्यभक्तिकया
nityabhaktikayā
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकाभिः
nityabhaktikābhiḥ
|
Dativo |
नित्यभक्तिकायै
nityabhaktikāyai
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकाभ्यः
nityabhaktikābhyaḥ
|
Ablativo |
नित्यभक्तिकायाः
nityabhaktikāyāḥ
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकाभ्यः
nityabhaktikābhyaḥ
|
Genitivo |
नित्यभक्तिकायाः
nityabhaktikāyāḥ
|
नित्यभक्तिकयोः
nityabhaktikayoḥ
|
नित्यभक्तिकानाम्
nityabhaktikānām
|
Locativo |
नित्यभक्तिकायाम्
nityabhaktikāyām
|
नित्यभक्तिकयोः
nityabhaktikayoḥ
|
नित्यभक्तिकासु
nityabhaktikāsu
|