| Singular | Dual | Plural |
Nominative |
नियतविषयवर्तिनी
niyataviṣayavartinī
|
नियतविषयवर्तिन्यौ
niyataviṣayavartinyau
|
नियतविषयवर्तिन्यः
niyataviṣayavartinyaḥ
|
Vocative |
नियतविषयवर्तिनि
niyataviṣayavartini
|
नियतविषयवर्तिन्यौ
niyataviṣayavartinyau
|
नियतविषयवर्तिन्यः
niyataviṣayavartinyaḥ
|
Accusative |
नियतविषयवर्तिनीम्
niyataviṣayavartinīm
|
नियतविषयवर्तिन्यौ
niyataviṣayavartinyau
|
नियतविषयवर्तिनीः
niyataviṣayavartinīḥ
|
Instrumental |
नियतविषयवर्तिन्या
niyataviṣayavartinyā
|
नियतविषयवर्तिनीभ्याम्
niyataviṣayavartinībhyām
|
नियतविषयवर्तिनीभिः
niyataviṣayavartinībhiḥ
|
Dative |
नियतविषयवर्तिन्यै
niyataviṣayavartinyai
|
नियतविषयवर्तिनीभ्याम्
niyataviṣayavartinībhyām
|
नियतविषयवर्तिनीभ्यः
niyataviṣayavartinībhyaḥ
|
Ablative |
नियतविषयवर्तिन्याः
niyataviṣayavartinyāḥ
|
नियतविषयवर्तिनीभ्याम्
niyataviṣayavartinībhyām
|
नियतविषयवर्तिनीभ्यः
niyataviṣayavartinībhyaḥ
|
Genitive |
नियतविषयवर्तिन्याः
niyataviṣayavartinyāḥ
|
नियतविषयवर्तिन्योः
niyataviṣayavartinyoḥ
|
नियतविषयवर्तिनीनाम्
niyataviṣayavartinīnām
|
Locative |
नियतविषयवर्तिन्याम्
niyataviṣayavartinyām
|
नियतविषयवर्तिन्योः
niyataviṣayavartinyoḥ
|
नियतविषयवर्तिनीषु
niyataviṣayavartinīṣu
|