Sanskrit tools

Sanskrit declension


Declension of नियतविषयवर्तिनी niyataviṣayavartinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नियतविषयवर्तिनी niyataviṣayavartinī
नियतविषयवर्तिन्यौ niyataviṣayavartinyau
नियतविषयवर्तिन्यः niyataviṣayavartinyaḥ
Vocative नियतविषयवर्तिनि niyataviṣayavartini
नियतविषयवर्तिन्यौ niyataviṣayavartinyau
नियतविषयवर्तिन्यः niyataviṣayavartinyaḥ
Accusative नियतविषयवर्तिनीम् niyataviṣayavartinīm
नियतविषयवर्तिन्यौ niyataviṣayavartinyau
नियतविषयवर्तिनीः niyataviṣayavartinīḥ
Instrumental नियतविषयवर्तिन्या niyataviṣayavartinyā
नियतविषयवर्तिनीभ्याम् niyataviṣayavartinībhyām
नियतविषयवर्तिनीभिः niyataviṣayavartinībhiḥ
Dative नियतविषयवर्तिन्यै niyataviṣayavartinyai
नियतविषयवर्तिनीभ्याम् niyataviṣayavartinībhyām
नियतविषयवर्तिनीभ्यः niyataviṣayavartinībhyaḥ
Ablative नियतविषयवर्तिन्याः niyataviṣayavartinyāḥ
नियतविषयवर्तिनीभ्याम् niyataviṣayavartinībhyām
नियतविषयवर्तिनीभ्यः niyataviṣayavartinībhyaḥ
Genitive नियतविषयवर्तिन्याः niyataviṣayavartinyāḥ
नियतविषयवर्तिन्योः niyataviṣayavartinyoḥ
नियतविषयवर्तिनीनाम् niyataviṣayavartinīnām
Locative नियतविषयवर्तिन्याम् niyataviṣayavartinyām
नियतविषयवर्तिन्योः niyataviṣayavartinyoḥ
नियतविषयवर्तिनीषु niyataviṣayavartinīṣu