| Singular | Dual | Plural |
Nominativo |
नियतविषयवर्तिनी
niyataviṣayavartinī
|
नियतविषयवर्तिन्यौ
niyataviṣayavartinyau
|
नियतविषयवर्तिन्यः
niyataviṣayavartinyaḥ
|
Vocativo |
नियतविषयवर्तिनि
niyataviṣayavartini
|
नियतविषयवर्तिन्यौ
niyataviṣayavartinyau
|
नियतविषयवर्तिन्यः
niyataviṣayavartinyaḥ
|
Acusativo |
नियतविषयवर्तिनीम्
niyataviṣayavartinīm
|
नियतविषयवर्तिन्यौ
niyataviṣayavartinyau
|
नियतविषयवर्तिनीः
niyataviṣayavartinīḥ
|
Instrumental |
नियतविषयवर्तिन्या
niyataviṣayavartinyā
|
नियतविषयवर्तिनीभ्याम्
niyataviṣayavartinībhyām
|
नियतविषयवर्तिनीभिः
niyataviṣayavartinībhiḥ
|
Dativo |
नियतविषयवर्तिन्यै
niyataviṣayavartinyai
|
नियतविषयवर्तिनीभ्याम्
niyataviṣayavartinībhyām
|
नियतविषयवर्तिनीभ्यः
niyataviṣayavartinībhyaḥ
|
Ablativo |
नियतविषयवर्तिन्याः
niyataviṣayavartinyāḥ
|
नियतविषयवर्तिनीभ्याम्
niyataviṣayavartinībhyām
|
नियतविषयवर्तिनीभ्यः
niyataviṣayavartinībhyaḥ
|
Genitivo |
नियतविषयवर्तिन्याः
niyataviṣayavartinyāḥ
|
नियतविषयवर्तिन्योः
niyataviṣayavartinyoḥ
|
नियतविषयवर्तिनीनाम्
niyataviṣayavartinīnām
|
Locativo |
नियतविषयवर्तिन्याम्
niyataviṣayavartinyām
|
नियतविषयवर्तिन्योः
niyataviṣayavartinyoḥ
|
नियतविषयवर्तिनीषु
niyataviṣayavartinīṣu
|