Sanskrit tools

Sanskrit declension


Declension of नियमवती niyamavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नियमवती niyamavatī
नियमवत्यौ niyamavatyau
नियमवत्यः niyamavatyaḥ
Vocative नियमवति niyamavati
नियमवत्यौ niyamavatyau
नियमवत्यः niyamavatyaḥ
Accusative नियमवतीम् niyamavatīm
नियमवत्यौ niyamavatyau
नियमवतीः niyamavatīḥ
Instrumental नियमवत्या niyamavatyā
नियमवतीभ्याम् niyamavatībhyām
नियमवतीभिः niyamavatībhiḥ
Dative नियमवत्यै niyamavatyai
नियमवतीभ्याम् niyamavatībhyām
नियमवतीभ्यः niyamavatībhyaḥ
Ablative नियमवत्याः niyamavatyāḥ
नियमवतीभ्याम् niyamavatībhyām
नियमवतीभ्यः niyamavatībhyaḥ
Genitive नियमवत्याः niyamavatyāḥ
नियमवत्योः niyamavatyoḥ
नियमवतीनाम् niyamavatīnām
Locative नियमवत्याम् niyamavatyām
नियमवत्योः niyamavatyoḥ
नियमवतीषु niyamavatīṣu