| Singular | Dual | Plural |
Nominativo |
नियमवती
niyamavatī
|
नियमवत्यौ
niyamavatyau
|
नियमवत्यः
niyamavatyaḥ
|
Vocativo |
नियमवति
niyamavati
|
नियमवत्यौ
niyamavatyau
|
नियमवत्यः
niyamavatyaḥ
|
Acusativo |
नियमवतीम्
niyamavatīm
|
नियमवत्यौ
niyamavatyau
|
नियमवतीः
niyamavatīḥ
|
Instrumental |
नियमवत्या
niyamavatyā
|
नियमवतीभ्याम्
niyamavatībhyām
|
नियमवतीभिः
niyamavatībhiḥ
|
Dativo |
नियमवत्यै
niyamavatyai
|
नियमवतीभ्याम्
niyamavatībhyām
|
नियमवतीभ्यः
niyamavatībhyaḥ
|
Ablativo |
नियमवत्याः
niyamavatyāḥ
|
नियमवतीभ्याम्
niyamavatībhyām
|
नियमवतीभ्यः
niyamavatībhyaḥ
|
Genitivo |
नियमवत्याः
niyamavatyāḥ
|
नियमवत्योः
niyamavatyoḥ
|
नियमवतीनाम्
niyamavatīnām
|
Locativo |
नियमवत्याम्
niyamavatyām
|
नियमवत्योः
niyamavatyoḥ
|
नियमवतीषु
niyamavatīṣu
|