| Singular | Dual | Plural |
Nominative |
नियमानन्दः
niyamānandaḥ
|
नियमानन्दौ
niyamānandau
|
नियमानन्दाः
niyamānandāḥ
|
Vocative |
नियमानन्द
niyamānanda
|
नियमानन्दौ
niyamānandau
|
नियमानन्दाः
niyamānandāḥ
|
Accusative |
नियमानन्दम्
niyamānandam
|
नियमानन्दौ
niyamānandau
|
नियमानन्दान्
niyamānandān
|
Instrumental |
नियमानन्देन
niyamānandena
|
नियमानन्दाभ्याम्
niyamānandābhyām
|
नियमानन्दैः
niyamānandaiḥ
|
Dative |
नियमानन्दाय
niyamānandāya
|
नियमानन्दाभ्याम्
niyamānandābhyām
|
नियमानन्देभ्यः
niyamānandebhyaḥ
|
Ablative |
नियमानन्दात्
niyamānandāt
|
नियमानन्दाभ्याम्
niyamānandābhyām
|
नियमानन्देभ्यः
niyamānandebhyaḥ
|
Genitive |
नियमानन्दस्य
niyamānandasya
|
नियमानन्दयोः
niyamānandayoḥ
|
नियमानन्दानाम्
niyamānandānām
|
Locative |
नियमानन्दे
niyamānande
|
नियमानन्दयोः
niyamānandayoḥ
|
नियमानन्देषु
niyamānandeṣu
|