Sanskrit tools

Sanskrit declension


Declension of नियमानन्द niyamānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियमानन्दः niyamānandaḥ
नियमानन्दौ niyamānandau
नियमानन्दाः niyamānandāḥ
Vocative नियमानन्द niyamānanda
नियमानन्दौ niyamānandau
नियमानन्दाः niyamānandāḥ
Accusative नियमानन्दम् niyamānandam
नियमानन्दौ niyamānandau
नियमानन्दान् niyamānandān
Instrumental नियमानन्देन niyamānandena
नियमानन्दाभ्याम् niyamānandābhyām
नियमानन्दैः niyamānandaiḥ
Dative नियमानन्दाय niyamānandāya
नियमानन्दाभ्याम् niyamānandābhyām
नियमानन्देभ्यः niyamānandebhyaḥ
Ablative नियमानन्दात् niyamānandāt
नियमानन्दाभ्याम् niyamānandābhyām
नियमानन्देभ्यः niyamānandebhyaḥ
Genitive नियमानन्दस्य niyamānandasya
नियमानन्दयोः niyamānandayoḥ
नियमानन्दानाम् niyamānandānām
Locative नियमानन्दे niyamānande
नियमानन्दयोः niyamānandayoḥ
नियमानन्देषु niyamānandeṣu